मंगलवार, 22 जुलाई 2014

देवनागरीलिप्या कथं लेखनीयम्?


 देवनागरीलिप्या उट्टङ्कनार्थं बहवः उपायाः (बरह, श्रीलिपि, ऐलिप्...) विद्यन्ते । एतेषु कस्यचित् उपायस्य प्रयोगं कर्तुम् अर्हति अथवा गूगल् देवनागरी लिप्यन्तरणम् ( Download Google Transliteration input tool ) http://www.google.com/inputtools/windows/ अन्तर्भूतायाः व्यवस्थायाः उपयोगं कर्तुम् अर्हति ।

Sanskrit transliteration Keymap
अन्तर्विषयाः
निवेश-प्रणाली
गूगल् देवनागरी लिप्यन्तरणम्  स्थले सम्पादनार्थे अन्तर्निर्मितं सम्पादकोपकरणमपि उपलभ्यते। इदं ध्वन्यात्मक-लिप्यन्तरणमाधारितं अस्ति। तस्य प्रयोगार्थे देवनागरी- लिप्यां '' इत्यक्षरं लिखितुं 'ka' टंकणं करोतु। एतस्याः तालिकायाः सहयोगेन देवनागर्या लेखितुं शक्यते -
प्रणवः
प्रणवः
English letters to type
OM
स्वराः
स्वराः
English letter(s) to type
a
A अथवा aa
i
I अथवा ii
u
U अथवा uu
R
RR
लृ
Ll
Lll
e
E
ai
o
O
au
अं
aM
अः
aH
व्यञ्जनानि
वर्गीयव्यञ्जनानि
''वर्गः
English letter(s) to type
ka
kha
ga
gha
nga

''वर्गः
English letter(s) to type
cha
chha
ja
jhha
nja

''वर्गः
English letter(s) to type
Ta
Tha
Da
Dha
Na

''वर्गः
English letter(s) to type
ta
tha
da
dha
na

''वर्गः
English letter(s) to type
pa
pha
ba
bha
ma
अवर्गीयव्यञ्जनानि
अन्तस्थाः
English letter(s) to type
ya
ra
la
La
zha
va

ऊष्माणि
English letter(s) to type
Sa
sha
sa
ha
गुणिताक्षराणि

क = ka

का = kaa

कि = ki
की = kI
कु = ku
कू = kU
कृ = kR
कॄ = kRR
कॢ = kLl
कॣ = kLll
कॅ = ke^
कॆ = ke
के = kE
कै = kai
कॉ = ko^
कॊ = ko
को = kO
कौ = kau
कं = kaM
कः = kaH
संयुक्ताक्षराणि
क्क = kka
ङ्क = ngka
ङ्ङ = ngnga



च्च = chcha
ञ्च = njcha
ञ्ञ = njnja



ट्ट = TTa
ण्ट = NTa
ण्ण = NNa



त्त = tta
न्त = nta
न्न = nna



प्प = ppa
म्प = mpa
म्म = mma

ख्य = khya
ग्ध = gdha
द्य = dya
क्र = kra
त्र = tra
द्ध = ddha
र्क = rka
न्द = nda
न्द्र = ndra
ग्द्ध = gddha
चिह्नानि
देवनागरी
English letter(s) to type
Use
विरामः
~
suppresses inherent vowel
अनुस्वारः
M
विसर्गः
H
प्रश्लेषः अथवा अवग्रहः
//
पूर्णविरामः - अर्धचरणः
.
पूर्णविरामः - पूर्णचरणः
(दीर्धविरामः)
..
संक्षेपकम्
Not defined
Devanagari-specific abbreviations
उदात्तः
Not defined
vedic tone 'udatta'/'svarita'
अनुदात्तः
Not defined
vedic tone 'anudatta'
Not defined
grave accent
Not defined
acute accent
`
for extending the alphabet to new letters.
For example, to produce क़ you can type k`a
संख्याः
संख्या
English numeral to type
0
1
2
3
4
5
6
7
8
9
अन्तर्वर्तिना लिपिपरिवर्तकोपकरणेन देवनागरीटङ्कनसमये आङ्ग्ललिपिना सङ्ख्याङ्कः याथातथ्यम् इष्यते चेत्, आदौ \ इति चिह्नं टङ्कितव्यं, ततः सङ्ख्याङ्कः टङ्कितव्यः। यथा हि, \1 इति टङ्कनेन 1 इत्यागमिष्यति। (en: While typing in Devanagari using the in-built transliteration tool, to get an English numeral as itself, type the \ symbol first, and then type the numeral. For example, typing \1 will give 1.)
Devanagri inscript
InScript is the standard keyboard for Indian scripts. The image shows Devanagri inscript.



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें