ज्ञायते किं भवता ?


प्रस्थानत्रयं नाम किम् ?
1.               उपनिषदः
2.               भगवद्गीता

3.               ब्रह्मसूत्राणि

अष्टाङ्गयोगस्य  अष्ट अङ्गानि कानि ?

यमः
नियमः
आसनम्
प्राणायामः
प्रत्याहारः
ध्यानम्
धारणा
समाधिः


भगवद्गीतायां कति अध्यायाः सन्ति ? ते के ?
भगवद्गीतायाम् अष्टादश अध्यायाः सन्ति –

अर्जुनविषादयोगः
सांख्ययोगः
कर्मयोगः
ज्ञानकर्मसंन्यासयोगः
कर्मसंन्यासयोगः
आत्मसंयमयोगः
ज्ञानविज्ञानयोगः
अक्षरब्रह्मयोगः
राजविद्याराजगुह्ययोगः
विभूतियोगः
विश्वरूपदर्शनयोगः
भक्तियोगः
क्षेत्रक्षेत्रज्ञविभागयोगः
गुणत्रयविभागयोगः
पुरुषोत्तमयोगः
दैवासुरसंपद्विभागयोगः
श्रद्धात्रयविभागयोगः
मोक्षसंन्यासयोगः

कति ऋणानि सन्ति ? तानि कानि ?
-त्रीणि ऋणानि सन्ति ।
देवऋणम्
ऋषि-ऋणम्
पितृ-ऋणम्


भर्तृहरिणा विरचितं शतकत्रयम्
नीतिशतकम्
शृङ्गारशतकम्
वैराग्यशतकम्


एकैकस्य वेदस्य चत्वारः भागा: -
संहिता
ब्राह्मणम्
आरण्यकम्
उपनिषत्

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें